बृहत्पाराशर होराशास्त्रम्

 

bṛhatpārāśara horāśāstram 

 

ジョーティシャを与えるべき人と与えてはならない人

 

शान्ताय  गुरुभक्ताय  सर्वदा  सत्यवादिने |

śāntāya  gurubhaktāya sarvadā satyavādine |

आस्तिकाय प्रदातव्यं ततः श्रेयो ह्यवाप्स्यति  ||||

āstikāya pradātavya tata śreyo hyavāpsyati  ||7||

 

 

ジョーティシャの教えは平安な心を持ち、グル(師や年長者など無智を破壊する存在)に献身するもの、常に真実を語るもの、アースティカ(ヴェーダに信念を抱くもの)に与えるべきである。そうすれば実に良い結果を手に入れる。

 

 

न देयं परशिष्याय नास्तिकाय शठाय वा ।

na deya paraśiyāya  nāstikāya   śahāya vā

दत्ते प्रतिदिनं दुःखं जायते नात्र संशयः ॥८॥

datte pratidina dukha jāyate nātra saśaya 8

 

 

また、他人の生徒やナースティカ(ヴェーダに信念を置かないもの)、欺瞞的、邪悪なものに与えてはならない。与えられたならば毎日苦しみが生じることに疑いはない。