बृहत्पाराशर होराशास्त्रम्

bṛhatpārāśara horāśāstram 

 

ジョーティシャのこころえ 【BPHS第一章から】

ダシャアヴァターラ(10の化身)解説付き【BPHS第二章から】

 

 

<1-11>

 

एकोऽव्यक्तात्मको विष्णुरनादिः प्रभुरीश्वरः|

eko'vyaktātmako viṣṇuranādi prabhurīśvara

唯一、未顕現の存在ヴィシュヌは始まりがなく、全能の主である。

 

शुद्ध सत्तोवो जगत्स्वामी निर्गुणस्त्रिगुणान्वितः ॥ ११ ॥

śuddhasattovo  jagatsvāmī nirguastriguānvita 11

清らかな宇宙の主であり、グナなしありながらグナをともなっている。

 

<1-12>

 

संसारकारकः श्रीमान्निमित्तात्मा प्रतापवान् ।

sasārakāraka śrīmānnimittātmā pratāpavān

輪廻転生を引き起こし、栄光あり、根本原因であり、輝きを持つ。

 

एकांशेन जगत्सर्वं सृजत्यवति लीलया ॥ १२॥

ekāśena jagatsarva sjatyavati līlayā || 12||

その一部によって全宇宙を遊戯として創造する。